Declension table of ?anuśrathiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuśrathiṣyantī anuśrathiṣyantyau anuśrathiṣyantyaḥ
Vocativeanuśrathiṣyanti anuśrathiṣyantyau anuśrathiṣyantyaḥ
Accusativeanuśrathiṣyantīm anuśrathiṣyantyau anuśrathiṣyantīḥ
Instrumentalanuśrathiṣyantyā anuśrathiṣyantībhyām anuśrathiṣyantībhiḥ
Dativeanuśrathiṣyantyai anuśrathiṣyantībhyām anuśrathiṣyantībhyaḥ
Ablativeanuśrathiṣyantyāḥ anuśrathiṣyantībhyām anuśrathiṣyantībhyaḥ
Genitiveanuśrathiṣyantyāḥ anuśrathiṣyantyoḥ anuśrathiṣyantīnām
Locativeanuśrathiṣyantyām anuśrathiṣyantyoḥ anuśrathiṣyantīṣu

Compound anuśrathiṣyanti - anuśrathiṣyantī -

Adverb -anuśrathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria