Declension table of ?anuveṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuveṣyantī anuveṣyantyau anuveṣyantyaḥ
Vocativeanuveṣyanti anuveṣyantyau anuveṣyantyaḥ
Accusativeanuveṣyantīm anuveṣyantyau anuveṣyantīḥ
Instrumentalanuveṣyantyā anuveṣyantībhyām anuveṣyantībhiḥ
Dativeanuveṣyantyai anuveṣyantībhyām anuveṣyantībhyaḥ
Ablativeanuveṣyantyāḥ anuveṣyantībhyām anuveṣyantībhyaḥ
Genitiveanuveṣyantyāḥ anuveṣyantyoḥ anuveṣyantīnām
Locativeanuveṣyantyām anuveṣyantyoḥ anuveṣyantīṣu

Compound anuveṣyanti - anuveṣyantī -

Adverb -anuveṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria