सुबन्तावली ?पूलतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापूलतवत् पूलतवन्ती पूलतवती पूलतवन्ति
सम्बोधनम्पूलतवत् पूलतवन्ती पूलतवती पूलतवन्ति
द्वितीयापूलतवत् पूलतवन्ती पूलतवती पूलतवन्ति
तृतीयापूलतवता पूलतवद्भ्याम् पूलतवद्भिः
चतुर्थीपूलतवते पूलतवद्भ्याम् पूलतवद्भ्यः
पञ्चमीपूलतवतः पूलतवद्भ्याम् पूलतवद्भ्यः
षष्ठीपूलतवतः पूलतवतोः पूलतवताम्
सप्तमीपूलतवति पूलतवतोः पूलतवत्सु

अव्यय ॰पूलतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria