सुबन्तावली ?पुपूलवस्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुपूलवत् पुपूलोषी पुपूलवांसि
सम्बोधनम्पुपूलवत् पुपूलोषी पुपूलवांसि
द्वितीयापुपूलवत् पुपूलोषी पुपूलवांसि
तृतीयापुपूलोषा पुपूलवद्भ्याम् पुपूलवद्भिः
चतुर्थीपुपूलोषे पुपूलवद्भ्याम् पुपूलवद्भ्यः
पञ्चमीपुपूलोषः पुपूलवद्भ्याम् पुपूलवद्भ्यः
षष्ठीपुपूलोषः पुपूलोषोः पुपूलोषाम्
सप्तमीपुपूलोषि पुपूलोषोः पुपूलवत्सु

समास पुपूलवत्

अव्यय ॰पुपूलवत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria