सुबन्तावली ?शीघ्रलङ्घन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशीघ्रलङ्घनम् शीघ्रलङ्घने शीघ्रलङ्घनानि
सम्बोधनम्शीघ्रलङ्घन शीघ्रलङ्घने शीघ्रलङ्घनानि
द्वितीयाशीघ्रलङ्घनम् शीघ्रलङ्घने शीघ्रलङ्घनानि
तृतीयाशीघ्रलङ्घनेन शीघ्रलङ्घनाभ्याम् शीघ्रलङ्घनैः
चतुर्थीशीघ्रलङ्घनाय शीघ्रलङ्घनाभ्याम् शीघ्रलङ्घनेभ्यः
पञ्चमीशीघ्रलङ्घनात् शीघ्रलङ्घनाभ्याम् शीघ्रलङ्घनेभ्यः
षष्ठीशीघ्रलङ्घनस्य शीघ्रलङ्घनयोः शीघ्रलङ्घनानाम्
सप्तमीशीघ्रलङ्घने शीघ्रलङ्घनयोः शीघ्रलङ्घनेषु

समास शीघ्रलङ्घन

अव्यय ॰शीघ्रलङ्घनम् ॰शीघ्रलङ्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria