सुबन्तावली ?वातपित्तजशूल

Roma

नपुंसकम्एकद्विबहु
प्रथमावातपित्तजशूलम् वातपित्तजशूले वातपित्तजशूलानि
सम्बोधनम्वातपित्तजशूल वातपित्तजशूले वातपित्तजशूलानि
द्वितीयावातपित्तजशूलम् वातपित्तजशूले वातपित्तजशूलानि
तृतीयावातपित्तजशूलेन वातपित्तजशूलाभ्याम् वातपित्तजशूलैः
चतुर्थीवातपित्तजशूलाय वातपित्तजशूलाभ्याम् वातपित्तजशूलेभ्यः
पञ्चमीवातपित्तजशूलात् वातपित्तजशूलाभ्याम् वातपित्तजशूलेभ्यः
षष्ठीवातपित्तजशूलस्य वातपित्तजशूलयोः वातपित्तजशूलानाम्
सप्तमीवातपित्तजशूले वातपित्तजशूलयोः वातपित्तजशूलेषु

समास वातपित्तजशूल

अव्यय ॰वातपित्तजशूलम् ॰वातपित्तजशूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria