सुबन्तावली ?सुभाषितरसास्वादजातरोमाञ्चकञ्चुक

Roma

नपुंसकम्एकद्विबहु
प्रथमासुभाषितरसास्वादजातरोमाञ्चकञ्चुकम् सुभाषितरसास्वादजातरोमाञ्चकञ्चुके सुभाषितरसास्वादजातरोमाञ्चकञ्चुकानि
सम्बोधनम्सुभाषितरसास्वादजातरोमाञ्चकञ्चुक सुभाषितरसास्वादजातरोमाञ्चकञ्चुके सुभाषितरसास्वादजातरोमाञ्चकञ्चुकानि
द्वितीयासुभाषितरसास्वादजातरोमाञ्चकञ्चुकम् सुभाषितरसास्वादजातरोमाञ्चकञ्चुके सुभाषितरसास्वादजातरोमाञ्चकञ्चुकानि
तृतीयासुभाषितरसास्वादजातरोमाञ्चकञ्चुकेन सुभाषितरसास्वादजातरोमाञ्चकञ्चुकाभ्याम् सुभाषितरसास्वादजातरोमाञ्चकञ्चुकैः
चतुर्थीसुभाषितरसास्वादजातरोमाञ्चकञ्चुकाय सुभाषितरसास्वादजातरोमाञ्चकञ्चुकाभ्याम् सुभाषितरसास्वादजातरोमाञ्चकञ्चुकेभ्यः
पञ्चमीसुभाषितरसास्वादजातरोमाञ्चकञ्चुकात् सुभाषितरसास्वादजातरोमाञ्चकञ्चुकाभ्याम् सुभाषितरसास्वादजातरोमाञ्चकञ्चुकेभ्यः
षष्ठीसुभाषितरसास्वादजातरोमाञ्चकञ्चुकस्य सुभाषितरसास्वादजातरोमाञ्चकञ्चुकयोः सुभाषितरसास्वादजातरोमाञ्चकञ्चुकानाम्
सप्तमीसुभाषितरसास्वादजातरोमाञ्चकञ्चुके सुभाषितरसास्वादजातरोमाञ्चकञ्चुकयोः सुभाषितरसास्वादजातरोमाञ्चकञ्चुकेषु

समास सुभाषितरसास्वादजातरोमाञ्चकञ्चुक

अव्यय ॰सुभाषितरसास्वादजातरोमाञ्चकञ्चुकम् ॰सुभाषितरसास्वादजातरोमाञ्चकञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria