सुबन्तावली ?सिद्धान्तलक्षणविवेकप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमासिद्धान्तलक्षणविवेकप्रकरणम् सिद्धान्तलक्षणविवेकप्रकरणे सिद्धान्तलक्षणविवेकप्रकरणानि
सम्बोधनम्सिद्धान्तलक्षणविवेकप्रकरण सिद्धान्तलक्षणविवेकप्रकरणे सिद्धान्तलक्षणविवेकप्रकरणानि
द्वितीयासिद्धान्तलक्षणविवेकप्रकरणम् सिद्धान्तलक्षणविवेकप्रकरणे सिद्धान्तलक्षणविवेकप्रकरणानि
तृतीयासिद्धान्तलक्षणविवेकप्रकरणेन सिद्धान्तलक्षणविवेकप्रकरणाभ्याम् सिद्धान्तलक्षणविवेकप्रकरणैः
चतुर्थीसिद्धान्तलक्षणविवेकप्रकरणाय सिद्धान्तलक्षणविवेकप्रकरणाभ्याम् सिद्धान्तलक्षणविवेकप्रकरणेभ्यः
पञ्चमीसिद्धान्तलक्षणविवेकप्रकरणात् सिद्धान्तलक्षणविवेकप्रकरणाभ्याम् सिद्धान्तलक्षणविवेकप्रकरणेभ्यः
षष्ठीसिद्धान्तलक्षणविवेकप्रकरणस्य सिद्धान्तलक्षणविवेकप्रकरणयोः सिद्धान्तलक्षणविवेकप्रकरणानाम्
सप्तमीसिद्धान्तलक्षणविवेकप्रकरणे सिद्धान्तलक्षणविवेकप्रकरणयोः सिद्धान्तलक्षणविवेकप्रकरणेषु

समास सिद्धान्तलक्षणविवेकप्रकरण

अव्यय ॰सिद्धान्तलक्षणविवेकप्रकरणम् ॰सिद्धान्तलक्षणविवेकप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria