सुबन्तावली ?सप्तपदीगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तपदीगमनम् सप्तपदीगमने सप्तपदीगमनानि
सम्बोधनम्सप्तपदीगमन सप्तपदीगमने सप्तपदीगमनानि
द्वितीयासप्तपदीगमनम् सप्तपदीगमने सप्तपदीगमनानि
तृतीयासप्तपदीगमनेन सप्तपदीगमनाभ्याम् सप्तपदीगमनैः
चतुर्थीसप्तपदीगमनाय सप्तपदीगमनाभ्याम् सप्तपदीगमनेभ्यः
पञ्चमीसप्तपदीगमनात् सप्तपदीगमनाभ्याम् सप्तपदीगमनेभ्यः
षष्ठीसप्तपदीगमनस्य सप्तपदीगमनयोः सप्तपदीगमनानाम्
सप्तमीसप्तपदीगमने सप्तपदीगमनयोः सप्तपदीगमनेषु

समास सप्तपदीगमन

अव्यय ॰सप्तपदीगमनम् ॰सप्तपदीगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria