सुबन्तावली ?सन्ध्याप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्ध्याप्रायश्चित्तम् सन्ध्याप्रायश्चित्ते सन्ध्याप्रायश्चित्तानि
सम्बोधनम्सन्ध्याप्रायश्चित्त सन्ध्याप्रायश्चित्ते सन्ध्याप्रायश्चित्तानि
द्वितीयासन्ध्याप्रायश्चित्तम् सन्ध्याप्रायश्चित्ते सन्ध्याप्रायश्चित्तानि
तृतीयासन्ध्याप्रायश्चित्तेन सन्ध्याप्रायश्चित्ताभ्याम् सन्ध्याप्रायश्चित्तैः
चतुर्थीसन्ध्याप्रायश्चित्ताय सन्ध्याप्रायश्चित्ताभ्याम् सन्ध्याप्रायश्चित्तेभ्यः
पञ्चमीसन्ध्याप्रायश्चित्तात् सन्ध्याप्रायश्चित्ताभ्याम् सन्ध्याप्रायश्चित्तेभ्यः
षष्ठीसन्ध्याप्रायश्चित्तस्य सन्ध्याप्रायश्चित्तयोः सन्ध्याप्रायश्चित्तानाम्
सप्तमीसन्ध्याप्रायश्चित्ते सन्ध्याप्रायश्चित्तयोः सन्ध्याप्रायश्चित्तेषु

समास सन्ध्याप्रायश्चित्त

अव्यय ॰सन्ध्याप्रायश्चित्तम् ॰सन्ध्याप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria