सुबन्तावली ?देवप्रतिष्ठातत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवप्रतिष्ठातत्त्वम् देवप्रतिष्ठातत्त्वे देवप्रतिष्ठातत्त्वानि
सम्बोधनम्देवप्रतिष्ठातत्त्व देवप्रतिष्ठातत्त्वे देवप्रतिष्ठातत्त्वानि
द्वितीयादेवप्रतिष्ठातत्त्वम् देवप्रतिष्ठातत्त्वे देवप्रतिष्ठातत्त्वानि
तृतीयादेवप्रतिष्ठातत्त्वेन देवप्रतिष्ठातत्त्वाभ्याम् देवप्रतिष्ठातत्त्वैः
चतुर्थीदेवप्रतिष्ठातत्त्वाय देवप्रतिष्ठातत्त्वाभ्याम् देवप्रतिष्ठातत्त्वेभ्यः
पञ्चमीदेवप्रतिष्ठातत्त्वात् देवप्रतिष्ठातत्त्वाभ्याम् देवप्रतिष्ठातत्त्वेभ्यः
षष्ठीदेवप्रतिष्ठातत्त्वस्य देवप्रतिष्ठातत्त्वयोः देवप्रतिष्ठातत्त्वानाम्
सप्तमीदेवप्रतिष्ठातत्त्वे देवप्रतिष्ठातत्त्वयोः देवप्रतिष्ठातत्त्वेषु

समास देवप्रतिष्ठातत्त्व

अव्यय ॰देवप्रतिष्ठातत्त्वम् ॰देवप्रतिष्ठातत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria