सुबन्तावली ?दक्षिणाभिमुखस्थित

Roma

नपुंसकम्एकद्विबहु
प्रथमादक्षिणाभिमुखस्थितम् दक्षिणाभिमुखस्थिते दक्षिणाभिमुखस्थितानि
सम्बोधनम्दक्षिणाभिमुखस्थित दक्षिणाभिमुखस्थिते दक्षिणाभिमुखस्थितानि
द्वितीयादक्षिणाभिमुखस्थितम् दक्षिणाभिमुखस्थिते दक्षिणाभिमुखस्थितानि
तृतीयादक्षिणाभिमुखस्थितेन दक्षिणाभिमुखस्थिताभ्याम् दक्षिणाभिमुखस्थितैः
चतुर्थीदक्षिणाभिमुखस्थिताय दक्षिणाभिमुखस्थिताभ्याम् दक्षिणाभिमुखस्थितेभ्यः
पञ्चमीदक्षिणाभिमुखस्थितात् दक्षिणाभिमुखस्थिताभ्याम् दक्षिणाभिमुखस्थितेभ्यः
षष्ठीदक्षिणाभिमुखस्थितस्य दक्षिणाभिमुखस्थितयोः दक्षिणाभिमुखस्थितानाम्
सप्तमीदक्षिणाभिमुखस्थिते दक्षिणाभिमुखस्थितयोः दक्षिणाभिमुखस्थितेषु

समास दक्षिणाभिमुखस्थित

अव्यय ॰दक्षिणाभिमुखस्थितम् ॰दक्षिणाभिमुखस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria