सुबन्तावली ?अवशातन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवशातनम् अवशातने अवशातनानि
सम्बोधनम्अवशातन अवशातने अवशातनानि
द्वितीयाअवशातनम् अवशातने अवशातनानि
तृतीयाअवशातनेन अवशातनाभ्याम् अवशातनैः
चतुर्थीअवशातनाय अवशातनाभ्याम् अवशातनेभ्यः
पञ्चमीअवशातनात् अवशातनाभ्याम् अवशातनेभ्यः
षष्ठीअवशातनस्य अवशातनयोः अवशातनानाम्
सप्तमीअवशातने अवशातनयोः अवशातनेषु

समास अवशातन

अव्यय ॰अवशातनम् ॰अवशातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria