सुबन्तावली ?अवतरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवतरत् अवतरन्ती अवतरती अवतरन्ति
सम्बोधनम्अवतरत् अवतरन्ती अवतरती अवतरन्ति
द्वितीयाअवतरत् अवतरन्ती अवतरती अवतरन्ति
तृतीयाअवतरता अवतरद्भ्याम् अवतरद्भिः
चतुर्थीअवतरते अवतरद्भ्याम् अवतरद्भ्यः
पञ्चमीअवतरतः अवतरद्भ्याम् अवतरद्भ्यः
षष्ठीअवतरतः अवतरतोः अवतरताम्
सप्तमीअवतरति अवतरतोः अवतरत्सु

अव्यय ॰अवतरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria