सुबन्तावली वरुणसव

Roma

पुमान्एकद्विबहु
प्रथमावरुणसवः वरुणसवौ वरुणसवाः
सम्बोधनम्वरुणसव वरुणसवौ वरुणसवाः
द्वितीयावरुणसवम् वरुणसवौ वरुणसवान्
तृतीयावरुणसवेन वरुणसवाभ्याम् वरुणसवैः वरुणसवेभिः
चतुर्थीवरुणसवाय वरुणसवाभ्याम् वरुणसवेभ्यः
पञ्चमीवरुणसवात् वरुणसवाभ्याम् वरुणसवेभ्यः
षष्ठीवरुणसवस्य वरुणसवयोः वरुणसवानाम्
सप्तमीवरुणसवे वरुणसवयोः वरुणसवेषु

समास वरुणसव

अव्यय ॰वरुणसवम् ॰वरुणसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria