सुबन्तावली वडवानल

Roma

पुमान्एकद्विबहु
प्रथमावडवानलः वडवानलौ वडवानलाः
सम्बोधनम्वडवानल वडवानलौ वडवानलाः
द्वितीयावडवानलम् वडवानलौ वडवानलान्
तृतीयावडवानलेन वडवानलाभ्याम् वडवानलैः वडवानलेभिः
चतुर्थीवडवानलाय वडवानलाभ्याम् वडवानलेभ्यः
पञ्चमीवडवानलात् वडवानलाभ्याम् वडवानलेभ्यः
षष्ठीवडवानलस्य वडवानलयोः वडवानलानाम्
सप्तमीवडवानले वडवानलयोः वडवानलेषु

समास वडवानल

अव्यय ॰वडवानलम् ॰वडवानलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria