सुबन्तावली ?पुष्करायमाण

Roma

पुमान्एकद्विबहु
प्रथमापुष्करायमाणः पुष्करायमाणौ पुष्करायमाणाः
सम्बोधनम्पुष्करायमाण पुष्करायमाणौ पुष्करायमाणाः
द्वितीयापुष्करायमाणम् पुष्करायमाणौ पुष्करायमाणान्
तृतीयापुष्करायमाणेन पुष्करायमाणाभ्याम् पुष्करायमाणैः पुष्करायमाणेभिः
चतुर्थीपुष्करायमाणाय पुष्करायमाणाभ्याम् पुष्करायमाणेभ्यः
पञ्चमीपुष्करायमाणात् पुष्करायमाणाभ्याम् पुष्करायमाणेभ्यः
षष्ठीपुष्करायमाणस्य पुष्करायमाणयोः पुष्करायमाणानाम्
सप्तमीपुष्करायमाणे पुष्करायमाणयोः पुष्करायमाणेषु

समास पुष्करायमाण

अव्यय ॰पुष्करायमाणम् ॰पुष्करायमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria