सुबन्तावली ?पुपूलवस्

Roma

पुमान्एकद्विबहु
प्रथमापुपूलवान् पुपूलवांसौ पुपूलवांसः
सम्बोधनम्पुपूलवन् पुपूलवांसौ पुपूलवांसः
द्वितीयापुपूलवांसम् पुपूलवांसौ पुपूलोषः
तृतीयापुपूलोषा पुपूलवद्भ्याम् पुपूलवद्भिः
चतुर्थीपुपूलोषे पुपूलवद्भ्याम् पुपूलवद्भ्यः
पञ्चमीपुपूलोषः पुपूलवद्भ्याम् पुपूलवद्भ्यः
षष्ठीपुपूलोषः पुपूलोषोः पुपूलोषाम्
सप्तमीपुपूलोषि पुपूलोषोः पुपूलवत्सु

समास पुपूलवत्

अव्यय ॰पुपूलवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria