सुबन्तावली ?पुष्करायितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुष्करायितव्यः पुष्करायितव्यौ पुष्करायितव्याः
सम्बोधनम्पुष्करायितव्य पुष्करायितव्यौ पुष्करायितव्याः
द्वितीयापुष्करायितव्यम् पुष्करायितव्यौ पुष्करायितव्यान्
तृतीयापुष्करायितव्येन पुष्करायितव्याभ्याम् पुष्करायितव्यैः पुष्करायितव्येभिः
चतुर्थीपुष्करायितव्याय पुष्करायितव्याभ्याम् पुष्करायितव्येभ्यः
पञ्चमीपुष्करायितव्यात् पुष्करायितव्याभ्याम् पुष्करायितव्येभ्यः
षष्ठीपुष्करायितव्यस्य पुष्करायितव्ययोः पुष्करायितव्यानाम्
सप्तमीपुष्करायितव्ये पुष्करायितव्ययोः पुष्करायितव्येषु

समास पुष्करायितव्य

अव्यय ॰पुष्करायितव्यम् ॰पुष्करायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria