सुबन्तावली ?प्रतीपायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतीपायितव्यः प्रतीपायितव्यौ प्रतीपायितव्याः
सम्बोधनम्प्रतीपायितव्य प्रतीपायितव्यौ प्रतीपायितव्याः
द्वितीयाप्रतीपायितव्यम् प्रतीपायितव्यौ प्रतीपायितव्यान्
तृतीयाप्रतीपायितव्येन प्रतीपायितव्याभ्याम् प्रतीपायितव्यैः प्रतीपायितव्येभिः
चतुर्थीप्रतीपायितव्याय प्रतीपायितव्याभ्याम् प्रतीपायितव्येभ्यः
पञ्चमीप्रतीपायितव्यात् प्रतीपायितव्याभ्याम् प्रतीपायितव्येभ्यः
षष्ठीप्रतीपायितव्यस्य प्रतीपायितव्ययोः प्रतीपायितव्यानाम्
सप्तमीप्रतीपायितव्ये प्रतीपायितव्ययोः प्रतीपायितव्येषु

समास प्रतीपायितव्य

अव्यय ॰प्रतीपायितव्यम् ॰प्रतीपायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria