सुबन्तावली ?भर्त्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभर्त्सितव्यः भर्त्सितव्यौ भर्त्सितव्याः
सम्बोधनम्भर्त्सितव्य भर्त्सितव्यौ भर्त्सितव्याः
द्वितीयाभर्त्सितव्यम् भर्त्सितव्यौ भर्त्सितव्यान्
तृतीयाभर्त्सितव्येन भर्त्सितव्याभ्याम् भर्त्सितव्यैः भर्त्सितव्येभिः
चतुर्थीभर्त्सितव्याय भर्त्सितव्याभ्याम् भर्त्सितव्येभ्यः
पञ्चमीभर्त्सितव्यात् भर्त्सितव्याभ्याम् भर्त्सितव्येभ्यः
षष्ठीभर्त्सितव्यस्य भर्त्सितव्ययोः भर्त्सितव्यानाम्
सप्तमीभर्त्सितव्ये भर्त्सितव्ययोः भर्त्सितव्येषु

समास भर्त्सितव्य

अव्यय ॰भर्त्सितव्यम् ॰भर्त्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria