सुबन्तावली ?पुष्करायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापुष्करायिष्यमाणः पुष्करायिष्यमाणौ पुष्करायिष्यमाणाः
सम्बोधनम्पुष्करायिष्यमाण पुष्करायिष्यमाणौ पुष्करायिष्यमाणाः
द्वितीयापुष्करायिष्यमाणम् पुष्करायिष्यमाणौ पुष्करायिष्यमाणान्
तृतीयापुष्करायिष्यमाणेन पुष्करायिष्यमाणाभ्याम् पुष्करायिष्यमाणैः पुष्करायिष्यमाणेभिः
चतुर्थीपुष्करायिष्यमाणाय पुष्करायिष्यमाणाभ्याम् पुष्करायिष्यमाणेभ्यः
पञ्चमीपुष्करायिष्यमाणात् पुष्करायिष्यमाणाभ्याम् पुष्करायिष्यमाणेभ्यः
षष्ठीपुष्करायिष्यमाणस्य पुष्करायिष्यमाणयोः पुष्करायिष्यमाणानाम्
सप्तमीपुष्करायिष्यमाणे पुष्करायिष्यमाणयोः पुष्करायिष्यमाणेषु

समास पुष्करायिष्यमाण

अव्यय ॰पुष्करायिष्यमाणम् ॰पुष्करायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria