सुबन्तावली ?प्रतीपायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रतीपायिष्यमाणः प्रतीपायिष्यमाणौ प्रतीपायिष्यमाणाः
सम्बोधनम्प्रतीपायिष्यमाण प्रतीपायिष्यमाणौ प्रतीपायिष्यमाणाः
द्वितीयाप्रतीपायिष्यमाणम् प्रतीपायिष्यमाणौ प्रतीपायिष्यमाणान्
तृतीयाप्रतीपायिष्यमाणेन प्रतीपायिष्यमाणाभ्याम् प्रतीपायिष्यमाणैः प्रतीपायिष्यमाणेभिः
चतुर्थीप्रतीपायिष्यमाणाय प्रतीपायिष्यमाणाभ्याम् प्रतीपायिष्यमाणेभ्यः
पञ्चमीप्रतीपायिष्यमाणात् प्रतीपायिष्यमाणाभ्याम् प्रतीपायिष्यमाणेभ्यः
षष्ठीप्रतीपायिष्यमाणस्य प्रतीपायिष्यमाणयोः प्रतीपायिष्यमाणानाम्
सप्तमीप्रतीपायिष्यमाणे प्रतीपायिष्यमाणयोः प्रतीपायिष्यमाणेषु

समास प्रतीपायिष्यमाण

अव्यय ॰प्रतीपायिष्यमाणम् ॰प्रतीपायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria