सुबन्तावली ?ऋतायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऋतायिष्यमाणः ऋतायिष्यमाणौ ऋतायिष्यमाणाः
सम्बोधनम्ऋतायिष्यमाण ऋतायिष्यमाणौ ऋतायिष्यमाणाः
द्वितीयाऋतायिष्यमाणम् ऋतायिष्यमाणौ ऋतायिष्यमाणान्
तृतीयाऋतायिष्यमाणेन ऋतायिष्यमाणाभ्याम् ऋतायिष्यमाणैः ऋतायिष्यमाणेभिः
चतुर्थीऋतायिष्यमाणाय ऋतायिष्यमाणाभ्याम् ऋतायिष्यमाणेभ्यः
पञ्चमीऋतायिष्यमाणात् ऋतायिष्यमाणाभ्याम् ऋतायिष्यमाणेभ्यः
षष्ठीऋतायिष्यमाणस्य ऋतायिष्यमाणयोः ऋतायिष्यमाणानाम्
सप्तमीऋतायिष्यमाणे ऋतायिष्यमाणयोः ऋतायिष्यमाणेषु

समास ऋतायिष्यमाण

अव्यय ॰ऋतायिष्यमाणम् ॰ऋतायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria