सुबन्तावली ?पुष्करायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापुष्करायिष्यन् पुष्करायिष्यन्तौ पुष्करायिष्यन्तः
सम्बोधनम्पुष्करायिष्यन् पुष्करायिष्यन्तौ पुष्करायिष्यन्तः
द्वितीयापुष्करायिष्यन्तम् पुष्करायिष्यन्तौ पुष्करायिष्यतः
तृतीयापुष्करायिष्यता पुष्करायिष्यद्भ्याम् पुष्करायिष्यद्भिः
चतुर्थीपुष्करायिष्यते पुष्करायिष्यद्भ्याम् पुष्करायिष्यद्भ्यः
पञ्चमीपुष्करायिष्यतः पुष्करायिष्यद्भ्याम् पुष्करायिष्यद्भ्यः
षष्ठीपुष्करायिष्यतः पुष्करायिष्यतोः पुष्करायिष्यताम्
सप्तमीपुष्करायिष्यति पुष्करायिष्यतोः पुष्करायिष्यत्सु

समास पुष्करायिष्यत्

अव्यय ॰पुष्करायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria