सुबन्तावली ?मित्रीयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमामित्रीयिष्यन् मित्रीयिष्यन्तौ मित्रीयिष्यन्तः
सम्बोधनम्मित्रीयिष्यन् मित्रीयिष्यन्तौ मित्रीयिष्यन्तः
द्वितीयामित्रीयिष्यन्तम् मित्रीयिष्यन्तौ मित्रीयिष्यतः
तृतीयामित्रीयिष्यता मित्रीयिष्यद्भ्याम् मित्रीयिष्यद्भिः
चतुर्थीमित्रीयिष्यते मित्रीयिष्यद्भ्याम् मित्रीयिष्यद्भ्यः
पञ्चमीमित्रीयिष्यतः मित्रीयिष्यद्भ्याम् मित्रीयिष्यद्भ्यः
षष्ठीमित्रीयिष्यतः मित्रीयिष्यतोः मित्रीयिष्यताम्
सप्तमीमित्रीयिष्यति मित्रीयिष्यतोः मित्रीयिष्यत्सु

समास मित्रीयिष्यत्

अव्यय ॰मित्रीयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria