सुबन्तावली ?शर्मवर्मगण

Roma

पुमान्एकद्विबहु
प्रथमाशर्मवर्मगणः शर्मवर्मगणौ शर्मवर्मगणाः
सम्बोधनम्शर्मवर्मगण शर्मवर्मगणौ शर्मवर्मगणाः
द्वितीयाशर्मवर्मगणम् शर्मवर्मगणौ शर्मवर्मगणान्
तृतीयाशर्मवर्मगणेन शर्मवर्मगणाभ्याम् शर्मवर्मगणैः शर्मवर्मगणेभिः
चतुर्थीशर्मवर्मगणाय शर्मवर्मगणाभ्याम् शर्मवर्मगणेभ्यः
पञ्चमीशर्मवर्मगणात् शर्मवर्मगणाभ्याम् शर्मवर्मगणेभ्यः
षष्ठीशर्मवर्मगणस्य शर्मवर्मगणयोः शर्मवर्मगणानाम्
सप्तमीशर्मवर्मगणे शर्मवर्मगणयोः शर्मवर्मगणेषु

समास शर्मवर्मगण

अव्यय ॰शर्मवर्मगणम् ॰शर्मवर्मगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria