सुबन्तावली ?व्यापन्नचित्त

Roma

पुमान्एकद्विबहु
प्रथमाव्यापन्नचित्तः व्यापन्नचित्तौ व्यापन्नचित्ताः
सम्बोधनम्व्यापन्नचित्त व्यापन्नचित्तौ व्यापन्नचित्ताः
द्वितीयाव्यापन्नचित्तम् व्यापन्नचित्तौ व्यापन्नचित्तान्
तृतीयाव्यापन्नचित्तेन व्यापन्नचित्ताभ्याम् व्यापन्नचित्तैः व्यापन्नचित्तेभिः
चतुर्थीव्यापन्नचित्ताय व्यापन्नचित्ताभ्याम् व्यापन्नचित्तेभ्यः
पञ्चमीव्यापन्नचित्तात् व्यापन्नचित्ताभ्याम् व्यापन्नचित्तेभ्यः
षष्ठीव्यापन्नचित्तस्य व्यापन्नचित्तयोः व्यापन्नचित्तानाम्
सप्तमीव्यापन्नचित्ते व्यापन्नचित्तयोः व्यापन्नचित्तेषु

समास व्यापन्नचित्त

अव्यय ॰व्यापन्नचित्तम् ॰व्यापन्नचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria