सुबन्तावली ?व्यालवल

Roma

पुमान्एकद्विबहु
प्रथमाव्यालवलः व्यालवलौ व्यालवलाः
सम्बोधनम्व्यालवल व्यालवलौ व्यालवलाः
द्वितीयाव्यालवलम् व्यालवलौ व्यालवलान्
तृतीयाव्यालवलेन व्यालवलाभ्याम् व्यालवलैः व्यालवलेभिः
चतुर्थीव्यालवलाय व्यालवलाभ्याम् व्यालवलेभ्यः
पञ्चमीव्यालवलात् व्यालवलाभ्याम् व्यालवलेभ्यः
षष्ठीव्यालवलस्य व्यालवलयोः व्यालवलानाम्
सप्तमीव्यालवले व्यालवलयोः व्यालवलेषु

समास व्यालवल

अव्यय ॰व्यालवलम् ॰व्यालवलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria