सुबन्तावली ?वनीयकजन

Roma

पुमान्एकद्विबहु
प्रथमावनीयकजनः वनीयकजनौ वनीयकजनाः
सम्बोधनम्वनीयकजन वनीयकजनौ वनीयकजनाः
द्वितीयावनीयकजनम् वनीयकजनौ वनीयकजनान्
तृतीयावनीयकजनेन वनीयकजनाभ्याम् वनीयकजनैः वनीयकजनेभिः
चतुर्थीवनीयकजनाय वनीयकजनाभ्याम् वनीयकजनेभ्यः
पञ्चमीवनीयकजनात् वनीयकजनाभ्याम् वनीयकजनेभ्यः
षष्ठीवनीयकजनस्य वनीयकजनयोः वनीयकजनानाम्
सप्तमीवनीयकजने वनीयकजनयोः वनीयकजनेषु

समास वनीयकजन

अव्यय ॰वनीयकजनम् ॰वनीयकजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria