सुबन्तावली ?सिद्धान्तपीयूष

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तपीयूषः सिद्धान्तपीयूषौ सिद्धान्तपीयूषाः
सम्बोधनम्सिद्धान्तपीयूष सिद्धान्तपीयूषौ सिद्धान्तपीयूषाः
द्वितीयासिद्धान्तपीयूषम् सिद्धान्तपीयूषौ सिद्धान्तपीयूषान्
तृतीयासिद्धान्तपीयूषेण सिद्धान्तपीयूषाभ्याम् सिद्धान्तपीयूषैः सिद्धान्तपीयूषेभिः
चतुर्थीसिद्धान्तपीयूषाय सिद्धान्तपीयूषाभ्याम् सिद्धान्तपीयूषेभ्यः
पञ्चमीसिद्धान्तपीयूषात् सिद्धान्तपीयूषाभ्याम् सिद्धान्तपीयूषेभ्यः
षष्ठीसिद्धान्तपीयूषस्य सिद्धान्तपीयूषयोः सिद्धान्तपीयूषाणाम्
सप्तमीसिद्धान्तपीयूषे सिद्धान्तपीयूषयोः सिद्धान्तपीयूषेषु

समास सिद्धान्तपीयूष

अव्यय ॰सिद्धान्तपीयूषम् ॰सिद्धान्तपीयूषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria