सुबन्तावली ?सात्यङ्कार्य

Roma

पुमान्एकद्विबहु
प्रथमासात्यङ्कार्यः सात्यङ्कार्यौ सात्यङ्कार्याः
सम्बोधनम्सात्यङ्कार्य सात्यङ्कार्यौ सात्यङ्कार्याः
द्वितीयासात्यङ्कार्यम् सात्यङ्कार्यौ सात्यङ्कार्यान्
तृतीयासात्यङ्कार्येण सात्यङ्कार्याभ्याम् सात्यङ्कार्यैः सात्यङ्कार्येभिः
चतुर्थीसात्यङ्कार्याय सात्यङ्कार्याभ्याम् सात्यङ्कार्येभ्यः
पञ्चमीसात्यङ्कार्यात् सात्यङ्कार्याभ्याम् सात्यङ्कार्येभ्यः
षष्ठीसात्यङ्कार्यस्य सात्यङ्कार्ययोः सात्यङ्कार्याणाम्
सप्तमीसात्यङ्कार्ये सात्यङ्कार्ययोः सात्यङ्कार्येषु

समास सात्यङ्कार्य

अव्यय ॰सात्यङ्कार्यम् ॰सात्यङ्कार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria