सुबन्तावली ?साङ्ग्रामिकपरिच्छद

Roma

पुमान्एकद्विबहु
प्रथमासाङ्ग्रामिकपरिच्छदः साङ्ग्रामिकपरिच्छदौ साङ्ग्रामिकपरिच्छदाः
सम्बोधनम्साङ्ग्रामिकपरिच्छद साङ्ग्रामिकपरिच्छदौ साङ्ग्रामिकपरिच्छदाः
द्वितीयासाङ्ग्रामिकपरिच्छदम् साङ्ग्रामिकपरिच्छदौ साङ्ग्रामिकपरिच्छदान्
तृतीयासाङ्ग्रामिकपरिच्छदेन साङ्ग्रामिकपरिच्छदाभ्याम् साङ्ग्रामिकपरिच्छदैः साङ्ग्रामिकपरिच्छदेभिः
चतुर्थीसाङ्ग्रामिकपरिच्छदाय साङ्ग्रामिकपरिच्छदाभ्याम् साङ्ग्रामिकपरिच्छदेभ्यः
पञ्चमीसाङ्ग्रामिकपरिच्छदात् साङ्ग्रामिकपरिच्छदाभ्याम् साङ्ग्रामिकपरिच्छदेभ्यः
षष्ठीसाङ्ग्रामिकपरिच्छदस्य साङ्ग्रामिकपरिच्छदयोः साङ्ग्रामिकपरिच्छदानाम्
सप्तमीसाङ्ग्रामिकपरिच्छदे साङ्ग्रामिकपरिच्छदयोः साङ्ग्रामिकपरिच्छदेषु

समास साङ्ग्रामिकपरिच्छद

अव्यय ॰साङ्ग्रामिकपरिच्छदम् ॰साङ्ग्रामिकपरिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria