सुबन्तावली ?पुरुद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमापुरुध्रुट् पुरुध्रुक् पुरुद्रुहौ पुरुद्रुहः
सम्बोधनम्पुरुध्रुट् पुरुध्रुक् पुरुद्रुहौ पुरुद्रुहः
द्वितीयापुरुद्रुहम् पुरुद्रुहौ पुरुद्रुहः
तृतीयापुरुद्रुहा पुरुध्रुड्भ्याम् पुरुध्रुग्भ्याम् पुरुध्रुड्भिः पुरुध्रुग्भिः
चतुर्थीपुरुद्रुहे पुरुध्रुड्भ्याम् पुरुध्रुग्भ्याम् पुरुध्रुड्भ्यः पुरुध्रुग्भ्यः
पञ्चमीपुरुद्रुहः पुरुध्रुड्भ्याम् पुरुध्रुग्भ्याम् पुरुध्रुड्भ्यः पुरुध्रुग्भ्यः
षष्ठीपुरुद्रुहः पुरुद्रुहोः पुरुद्रुहाम्
सप्तमीपुरुद्रुहि पुरुद्रुहोः पुरुध्रुट्सु पुरुध्रुक्षु

समास पुरुध्रुक् पुरुध्रुट्

अव्यय ॰पुरुध्रुक् ॰पुरुध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria