सुबन्तावली ?प्रतियोद्धव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतियोद्धव्यः प्रतियोद्धव्यौ प्रतियोद्धव्याः
सम्बोधनम्प्रतियोद्धव्य प्रतियोद्धव्यौ प्रतियोद्धव्याः
द्वितीयाप्रतियोद्धव्यम् प्रतियोद्धव्यौ प्रतियोद्धव्यान्
तृतीयाप्रतियोद्धव्येन प्रतियोद्धव्याभ्याम् प्रतियोद्धव्यैः प्रतियोद्धव्येभिः
चतुर्थीप्रतियोद्धव्याय प्रतियोद्धव्याभ्याम् प्रतियोद्धव्येभ्यः
पञ्चमीप्रतियोद्धव्यात् प्रतियोद्धव्याभ्याम् प्रतियोद्धव्येभ्यः
षष्ठीप्रतियोद्धव्यस्य प्रतियोद्धव्ययोः प्रतियोद्धव्यानाम्
सप्तमीप्रतियोद्धव्ये प्रतियोद्धव्ययोः प्रतियोद्धव्येषु

समास प्रतियोद्धव्य

अव्यय ॰प्रतियोद्धव्यम् ॰प्रतियोद्धव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria