सुबन्तावली ?प्रतिबोधनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिबोधनीयः प्रतिबोधनीयौ प्रतिबोधनीयाः
सम्बोधनम्प्रतिबोधनीय प्रतिबोधनीयौ प्रतिबोधनीयाः
द्वितीयाप्रतिबोधनीयम् प्रतिबोधनीयौ प्रतिबोधनीयान्
तृतीयाप्रतिबोधनीयेन प्रतिबोधनीयाभ्याम् प्रतिबोधनीयैः प्रतिबोधनीयेभिः
चतुर्थीप्रतिबोधनीयाय प्रतिबोधनीयाभ्याम् प्रतिबोधनीयेभ्यः
पञ्चमीप्रतिबोधनीयात् प्रतिबोधनीयाभ्याम् प्रतिबोधनीयेभ्यः
षष्ठीप्रतिबोधनीयस्य प्रतिबोधनीययोः प्रतिबोधनीयानाम्
सप्तमीप्रतिबोधनीये प्रतिबोधनीययोः प्रतिबोधनीयेषु

समास प्रतिबोधनीय

अव्यय ॰प्रतिबोधनीयम् ॰प्रतिबोधनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria