सुबन्तावली ?कार्यप्रेष्य

Roma

पुमान्एकद्विबहु
प्रथमाकार्यप्रेष्यः कार्यप्रेष्यौ कार्यप्रेष्याः
सम्बोधनम्कार्यप्रेष्य कार्यप्रेष्यौ कार्यप्रेष्याः
द्वितीयाकार्यप्रेष्यम् कार्यप्रेष्यौ कार्यप्रेष्यान्
तृतीयाकार्यप्रेष्येण कार्यप्रेष्याभ्याम् कार्यप्रेष्यैः कार्यप्रेष्येभिः
चतुर्थीकार्यप्रेष्याय कार्यप्रेष्याभ्याम् कार्यप्रेष्येभ्यः
पञ्चमीकार्यप्रेष्यात् कार्यप्रेष्याभ्याम् कार्यप्रेष्येभ्यः
षष्ठीकार्यप्रेष्यस्य कार्यप्रेष्ययोः कार्यप्रेष्याणाम्
सप्तमीकार्यप्रेष्ये कार्यप्रेष्ययोः कार्यप्रेष्येषु

समास कार्यप्रेष्य

अव्यय ॰कार्यप्रेष्यम् ॰कार्यप्रेष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria