सुबन्तावली ?गोमयमय

Roma

पुमान्एकद्विबहु
प्रथमागोमयमयः गोमयमयौ गोमयमयाः
सम्बोधनम्गोमयमय गोमयमयौ गोमयमयाः
द्वितीयागोमयमयम् गोमयमयौ गोमयमयान्
तृतीयागोमयमयेन गोमयमयाभ्याम् गोमयमयैः गोमयमयेभिः
चतुर्थीगोमयमयाय गोमयमयाभ्याम् गोमयमयेभ्यः
पञ्चमीगोमयमयात् गोमयमयाभ्याम् गोमयमयेभ्यः
षष्ठीगोमयमयस्य गोमयमययोः गोमयमयानाम्
सप्तमीगोमयमये गोमयमययोः गोमयमयेषु

समास गोमयमय

अव्यय ॰गोमयमयम् ॰गोमयमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria