सुबन्तावली ?चातुर्होतृक

Roma

पुमान्एकद्विबहु
प्रथमाचातुर्होतृकः चातुर्होतृकौ चातुर्होतृकाः
सम्बोधनम्चातुर्होतृक चातुर्होतृकौ चातुर्होतृकाः
द्वितीयाचातुर्होतृकम् चातुर्होतृकौ चातुर्होतृकान्
तृतीयाचातुर्होतृकेण चातुर्होतृकाभ्याम् चातुर्होतृकैः चातुर्होतृकेभिः
चतुर्थीचातुर्होतृकाय चातुर्होतृकाभ्याम् चातुर्होतृकेभ्यः
पञ्चमीचातुर्होतृकात् चातुर्होतृकाभ्याम् चातुर्होतृकेभ्यः
षष्ठीचातुर्होतृकस्य चातुर्होतृकयोः चातुर्होतृकाणाम्
सप्तमीचातुर्होतृके चातुर्होतृकयोः चातुर्होतृकेषु

समास चातुर्होतृक

अव्यय ॰चातुर्होतृकम् ॰चातुर्होतृकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria