सुबन्तावली ?भीमविक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाभीमविक्रान्तः भीमविक्रान्तौ भीमविक्रान्ताः
सम्बोधनम्भीमविक्रान्त भीमविक्रान्तौ भीमविक्रान्ताः
द्वितीयाभीमविक्रान्तम् भीमविक्रान्तौ भीमविक्रान्तान्
तृतीयाभीमविक्रान्तेन भीमविक्रान्ताभ्याम् भीमविक्रान्तैः भीमविक्रान्तेभिः
चतुर्थीभीमविक्रान्ताय भीमविक्रान्ताभ्याम् भीमविक्रान्तेभ्यः
पञ्चमीभीमविक्रान्तात् भीमविक्रान्ताभ्याम् भीमविक्रान्तेभ्यः
षष्ठीभीमविक्रान्तस्य भीमविक्रान्तयोः भीमविक्रान्तानाम्
सप्तमीभीमविक्रान्ते भीमविक्रान्तयोः भीमविक्रान्तेषु

समास भीमविक्रान्त

अव्यय ॰भीमविक्रान्तम् ॰भीमविक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria