सुबन्तावली ?बदरकुण

Roma

पुमान्एकद्विबहु
प्रथमाबदरकुणः बदरकुणौ बदरकुणाः
सम्बोधनम्बदरकुण बदरकुणौ बदरकुणाः
द्वितीयाबदरकुणम् बदरकुणौ बदरकुणान्
तृतीयाबदरकुणेन बदरकुणाभ्याम् बदरकुणैः बदरकुणेभिः
चतुर्थीबदरकुणाय बदरकुणाभ्याम् बदरकुणेभ्यः
पञ्चमीबदरकुणात् बदरकुणाभ्याम् बदरकुणेभ्यः
षष्ठीबदरकुणस्य बदरकुणयोः बदरकुणानाम्
सप्तमीबदरकुणे बदरकुणयोः बदरकुणेषु

समास बदरकुण

अव्यय ॰बदरकुणम् ॰बदरकुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria