सुबन्तावली ?अरिष्टमथन

Roma

पुमान्एकद्विबहु
प्रथमाअरिष्टमथनः अरिष्टमथनौ अरिष्टमथनाः
सम्बोधनम्अरिष्टमथन अरिष्टमथनौ अरिष्टमथनाः
द्वितीयाअरिष्टमथनम् अरिष्टमथनौ अरिष्टमथनान्
तृतीयाअरिष्टमथनेन अरिष्टमथनाभ्याम् अरिष्टमथनैः अरिष्टमथनेभिः
चतुर्थीअरिष्टमथनाय अरिष्टमथनाभ्याम् अरिष्टमथनेभ्यः
पञ्चमीअरिष्टमथनात् अरिष्टमथनाभ्याम् अरिष्टमथनेभ्यः
षष्ठीअरिष्टमथनस्य अरिष्टमथनयोः अरिष्टमथनानाम्
सप्तमीअरिष्टमथने अरिष्टमथनयोः अरिष्टमथनेषु

समास अरिष्टमथन

अव्यय ॰अरिष्टमथनम् ॰अरिष्टमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria