सुबन्तावली ?आनतज

Roma

पुमान्एकद्विबहु
प्रथमाआनतजः आनतजौ आनतजाः
सम्बोधनम्आनतज आनतजौ आनतजाः
द्वितीयाआनतजम् आनतजौ आनतजान्
तृतीयाआनतजेन आनतजाभ्याम् आनतजैः आनतजेभिः
चतुर्थीआनतजाय आनतजाभ्याम् आनतजेभ्यः
पञ्चमीआनतजात् आनतजाभ्याम् आनतजेभ्यः
षष्ठीआनतजस्य आनतजयोः आनतजानाम्
सप्तमीआनतजे आनतजयोः आनतजेषु

समास आनतज

अव्यय ॰आनतजम् ॰आनतजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria