सुबन्तावली ?आनन्दचिद्घन

Roma

पुमान्एकद्विबहु
प्रथमाआनन्दचिद्घनः आनन्दचिद्घनौ आनन्दचिद्घनाः
सम्बोधनम्आनन्दचिद्घन आनन्दचिद्घनौ आनन्दचिद्घनाः
द्वितीयाआनन्दचिद्घनम् आनन्दचिद्घनौ आनन्दचिद्घनान्
तृतीयाआनन्दचिद्घनेन आनन्दचिद्घनाभ्याम् आनन्दचिद्घनैः आनन्दचिद्घनेभिः
चतुर्थीआनन्दचिद्घनाय आनन्दचिद्घनाभ्याम् आनन्दचिद्घनेभ्यः
पञ्चमीआनन्दचिद्घनात् आनन्दचिद्घनाभ्याम् आनन्दचिद्घनेभ्यः
षष्ठीआनन्दचिद्घनस्य आनन्दचिद्घनयोः आनन्दचिद्घनानाम्
सप्तमीआनन्दचिद्घने आनन्दचिद्घनयोः आनन्दचिद्घनेषु

समास आनन्दचिद्घन

अव्यय ॰आनन्दचिद्घनम् ॰आनन्दचिद्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria