सुबन्तावली ?विवत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाविवत्स्यमानः विवत्स्यमानौ विवत्स्यमानाः
सम्बोधनम्विवत्स्यमान विवत्स्यमानौ विवत्स्यमानाः
द्वितीयाविवत्स्यमानम् विवत्स्यमानौ विवत्स्यमानान्
तृतीयाविवत्स्यमानेन विवत्स्यमानाभ्याम् विवत्स्यमानैः विवत्स्यमानेभिः
चतुर्थीविवत्स्यमानाय विवत्स्यमानाभ्याम् विवत्स्यमानेभ्यः
पञ्चमीविवत्स्यमानात् विवत्स्यमानाभ्याम् विवत्स्यमानेभ्यः
षष्ठीविवत्स्यमानस्य विवत्स्यमानयोः विवत्स्यमानानाम्
सप्तमीविवत्स्यमाने विवत्स्यमानयोः विवत्स्यमानेषु

समास विवत्स्यमान

अव्यय ॰विवत्स्यमानम् ॰विवत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria