सुबन्तावली ?वशत्

Roma

पुमान्एकद्विबहु
प्रथमावशन् वशन्तौ वशन्तः
सम्बोधनम्वशन् वशन्तौ वशन्तः
द्वितीयावशन्तम् वशन्तौ वशतः
तृतीयावशता वशद्भ्याम् वशद्भिः
चतुर्थीवशते वशद्भ्याम् वशद्भ्यः
पञ्चमीवशतः वशद्भ्याम् वशद्भ्यः
षष्ठीवशतः वशतोः वशताम्
सप्तमीवशति वशतोः वशत्सु

समास वशत्

अव्यय ॰वशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria