सुबन्तावली ?वकत्

Roma

पुमान्एकद्विबहु
प्रथमावकन् वकन्तौ वकन्तः
सम्बोधनम्वकन् वकन्तौ वकन्तः
द्वितीयावकन्तम् वकन्तौ वकतः
तृतीयावकता वकद्भ्याम् वकद्भिः
चतुर्थीवकते वकद्भ्याम् वकद्भ्यः
पञ्चमीवकतः वकद्भ्याम् वकद्भ्यः
षष्ठीवकतः वकतोः वकताम्
सप्तमीवकति वकतोः वकत्सु

समास वकत्

अव्यय ॰वकन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria