सुबन्तावली ?वटयत्

Roma

पुमान्एकद्विबहु
प्रथमावटयन् वटयन्तौ वटयन्तः
सम्बोधनम्वटयन् वटयन्तौ वटयन्तः
द्वितीयावटयन्तम् वटयन्तौ वटयतः
तृतीयावटयता वटयद्भ्याम् वटयद्भिः
चतुर्थीवटयते वटयद्भ्याम् वटयद्भ्यः
पञ्चमीवटयतः वटयद्भ्याम् वटयद्भ्यः
षष्ठीवटयतः वटयतोः वटयताम्
सप्तमीवटयति वटयतोः वटयत्सु

समास वटयत्

अव्यय ॰वटयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria