सुबन्तावली ?मषत्

Roma

पुमान्एकद्विबहु
प्रथमामषन् मषन्तौ मषन्तः
सम्बोधनम्मषन् मषन्तौ मषन्तः
द्वितीयामषन्तम् मषन्तौ मषतः
तृतीयामषता मषद्भ्याम् मषद्भिः
चतुर्थीमषते मषद्भ्याम् मषद्भ्यः
पञ्चमीमषतः मषद्भ्याम् मषद्भ्यः
षष्ठीमषतः मषतोः मषताम्
सप्तमीमषति मषतोः मषत्सु

समास मषत्

अव्यय ॰मषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria