सुबन्तावली ?ककत्

Roma

पुमान्एकद्विबहु
प्रथमाककन् ककन्तौ ककन्तः
सम्बोधनम्ककन् ककन्तौ ककन्तः
द्वितीयाककन्तम् ककन्तौ ककतः
तृतीयाककता ककद्भ्याम् ककद्भिः
चतुर्थीककते ककद्भ्याम् ककद्भ्यः
पञ्चमीककतः ककद्भ्याम् ककद्भ्यः
षष्ठीककतः ककतोः ककताम्
सप्तमीककति ककतोः ककत्सु

समास ककत्

अव्यय ॰ककन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria